Helping The others Realize The Advantages Of bhairav kavach

Wiki Article



चाग्नेयां च रुरुः पातु दक्षिणे चण्ड भैरव: । ।

ॐ सहस्रारे महाचक्र कर्पूर धवले गुरुः

ॐ ह्रीं प्राणापानौ समानं च उदानं व्यानमेव च ।

संहार भैरवः पायादीशान्यां च महेश्वरः

कवचं तत्त्वदेवस्य पठनाद् घोरदर्शने ।

पेयं खाद्यं च चोष्यं च तौ कृत्वा तु परस्परम् ।



हंसबीजं पातु हृदि bhairav kavach सोऽहं रक्षतु पादयोः ॥ १९॥

ह्रींकारपूर्वमुद्धृत्य वेदादिस्तदनन्तरम् ॥ १८॥

वायव्यां मां कपाली च नित्यं पायात् सुरेश्वरः ॥

आपका ईमेल पता प्रकाशित नहीं किया जाएगा. आवश्यक फ़ील्ड चिह्नित हैं *



मालिनी पुत्रकः पातु पशूनश्वान् गंजास्तथा ॥

Report this wiki page